A 553-9 Padarohaṇa

Manuscript culture infobox

Filmed in: A 553/9
Title: Padarohaṇa
Dimensions: 24 x 8.3 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6212
Remarks:


Reel No. A 553-9

Inventory No. 41953

Title Padarohaṇa

Remarks

Author Utsavakīrti, also named Sāraṅga Upādhyāya

Subject Vyākaraṇa

Language Sanskrit

Text Features A concise treatise (prakriyā) based on the Kātantra, concerned with the formation of nouns (syādi) and verbs (tyādi). Said to be a shorter version of the same author's Padasūryaprakriyā (NCC vol. XI p. 101).

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 8.3 cm

Binding Hole

Folios 81

Lines per Folio 7

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6212

Manuscript Features

There are virtually no corrections. The text, however, is in many places corrupt.

On the back of fol. 1 the title and the author's name have been inscribed thus: padarohaṇam upādhyāyotsavakīrtikṛtam kātantrānuyāyi.

Excerpts

Beginning

oṁ namaḥ sarasvatyai ||    ||

vāgarthadalagandhākhyā saurabhyamadhugarbhiṇī |
mānasasevirūṣyāstā bhāratī padapadminī |
nānāprakāraṇaiḥ śuddhaṃ saṃkṣiptam api cātataṃ |
skandena davitir (!) ddeho (!) kātantram iha rājate |
kumāraṃ sarvvatmānaṃ (!) kātyāyanaṃ surgamaṃ (!) |
trilocanam upādhyāyam upāsya prakriyācyate (!) |
tyajyatā (!) dvādaśābdīya (!) kleśaḥ śabdānuśāne |
kavisiṃhāsane roḍhaṃ sevyatāṃ para(!)rohaṇaṃ ||

iha dve vibhaktī syādis tyādiś ca | tatra siādi supaparyyannāḥ (!) syādayaḥ || tatra si au jam (!) prathamaḥ (!) | am au śam (!) dvitīyā | ṭā bhyām bhis | tṛtīyā | ṅe bhyām bhyas caturthī || ṅasi bhyām bhyas pañcamī | ṅas os ām śaṣṭḥī | ṅi os sup saptamī || iti lokaprasiddhābhiḥ prathamādisaṃjñābhiḥ saptavatrikāḥ (!) syādayo vibhaktayo bhavaṃti || te ca liṃrgārthe (!) karmmakaraṇasaṃpradānāpādānasvāmyādy-adhikaraṇeṣu yathāsaṃkhyaṃ ti - - tparā vidhīyante ||

(fol. 1v1–6)

End

ḍuṣa vaikṛtye<ref>Cf. Kātantra Dhātupāṭha 3.28. </ref> || ḍuṣeḥ kārite ity ākārasya ḍukāraḥ | dūṣayati | sphāyī sphāye(fol. 81r1)r vvādeśa iti vakārādeśaḥ sphāvayati | sadṛ (!) śātana<ref>Cf. Kātantra Dhātupāṭha 1.563.</ref> (!) || śādeśaś ca || raganau (!) tasyeti takārādeśo bhavati | phalāni śātayati || anyatra gāṃ śādayati | gamayatīty arthaḥ | ruh | rujyarthe pi rupir iti vrīhīn saṃropayati | artham āropayati | ruhaś cārohayati | ārohayati hastinaṃ hastipakaḥ | evaṃ mānubandhā ucyate || ghaṭa ceṣṭāyāṃ<ref>Kātantra Dhātupāṭha 1.489.</ref> || ghaṭādayo mānubandhāḥ | asyopadhyāyādīrghaḥ || mānubandhānāṃ hrasvatvaṃ | ghaṭayati || vyatha duḥkhabhayacalanayoḥ<ref>Kātantra Dhātupāṭha 1.490.</ref> | vyathayati | pratha prakhyāne<ref>Kātantra Dhātupāṭha 1.491.</ref> || prathayati || svadasvādasvardda āsvādane<ref>Cf. Kātantra Dhātupāṭha 1.307.</ref> | ṣvada āsvādane | evaṃ svadayati | skhada skhadane<ref>Kātantra Dhātupāṭha 1.494.</ref> kṣaji dānagatau ca<ref>Cf. Kātantra Dhātupāṭha 1.495.</ref> || dakṣa hiṃsāyāṃ<ref>Cf. Kātantra Dhātupāṭha 1.496</ref> || ghaṭādipāthabalād anupadhāyā dīrghatvaṃ || suvadayati ||

(fol. 80v7–81r4)

Microfilm Details

Reel No. A 533/9

Date of Filming 07-05-1973

Exposures 87

Used Copy Berlin

Type of Film negative

Remarks fols. 1v–2r; 9v–10r; and 47v–48r have been microfilmed twice

Catalogued by OH

Date 16-01-2007


<references/>